A 418-13 Bhuvanadīpaka (1)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/13
Title: Bhuvanadīpaka
Dimensions: 23 x 10.7 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4069
Remarks:
Reel No. A 418-13 MTM Inventory No.: 12012
Title Bhuvanadīpaka
Author Caṃdraprabhusūri?
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.0 x 10.0 cm
Folios 7
Lines per Folio 12–13
Foliation figures in the upper left-hand margin under the abbreviation bhu. dī. and in the lower right-hand margin under the word śīvaḥ on the verso
Scribe Ratnākara Jyotirvida
Date of Copying VS 1764 ŚS 1629
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/4069a
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sārasvataṃ namaskṛtya mahaḥ sarvatamopahaṃ ||
sahabhāvaprakāśena jñānam unmīlyate mayā || 1 ||
grahādhipā (!) uccanī(2)ce anyonyaṃ mitraśatravaḥ ||
rāho (!) gṛhoccanīcāni ketur yatrāvatiṣṭhati (!) || 2 ||
svarūpaṃ gṛhacakrasya vīkṣyaṃ (!) dvādaśaveśmasu ||
nirṇayo ʼ(3)bhiṣṭakālasya yathālagnaṃ vicāryate || 3 ||
graho vinaṣṭo yādṛ (!) syāt rājayogacatuṣṭayaṃ ||
lābhādīnāṃ vicāraś ca lagneśāva(4)sthite phalaṃ || 4 || (fol. 1v1–4)
End
caṃdro lagnapatir vāpi kendre (4) yadi śubhānvitaḥ ||
kiṃ vadaṃti vadāsatyā syād asatyā viparyaye || 63 ||
sahabhāvaprakāśākhyaṃ śāstra(5)m etat ⟪śubhā⟫ prakāśitam ||
jagadbhāvaprakāśāya śrīcaṃdraprabhusūribhiḥ || || (fol. 7r3–5)
Colophon
iti śrībhuvanadīpa(6)kaśāstraṃ samāptim agamat || || śrīmahālakṣmikhaṃḍerāyābhyāṃ (!) namo namaḥ || saṃmat (!) 1764 śāke 16(7)29 māsottamamāse mārgaśirṣamāse (!) śuklapakṣe ekādaśyāṃ tithau 11 caṃdravāra (!) likhitam idaṃ jyotirvi(8)damahādevabhaṭṭātmajajyotirvidaratnākareṇa likhitaṃ kāśyāṃ svahastena svārthaṃ parārthaṃ ca || || ||
(9) śrīgaṇapataye namaḥ ||.... śrīrāma śrī (fol. 7r5–10)
Microfilm Details
Reel No. A 418/13a
Date of Filming 06-08-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 15-06-2006
Bibliography